________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
www.kobatirth.org
सूत्रम्
द्वितीय
उद्देशकः
६३१ (B) |
Acharya Shri Kailassagarsuri Gyanmandir
अनिमेषे, अनिमेषे नयने येषां ते अनिमेषनयनाः । तथा नीरजः निर्मलं शरीरं येषां ते ** नीरज: शरीराः । चतुरङ्गुलेन चतुर्भिरङ्गुलैर्भूमिं न स्पृशन्ति इति जिनः सर्वज्ञः कथयति। अनेन सर्वतीर्थकृतामविसंवादिवचनतामावेदयति ॥१२६१ ॥
एवं सोउं कंटगं उद्धरित्ता पुणो कण्णे ठगेउं गतो । अन्नया सो रोहिणितो रायगिहमतिगतो रत्तिं चोरोत्ति गहितो, न य नज्जइ रोहिणितो उयाहु अन्नो वा चोरो ? ततो पिट्टिउमाढत्तो भण्णइ य- 'अक्खाहि सच्चं तुमं रोहिणितो ? नव ? त्ति । जइ रोहिणितो सिया तो मुयामो,' एवं सो नीतिसत्थपसिद्धाहिं अट्ठारसहिं कारणेहिं एक्वेक्कं काउं पुच्छिज्जइ । सो न कहेइ जहा अहं रोहिणितो चोरोति । ताहे अट्ठारसमा सुहुमा कारणा करिउमाढत्तो, मज्जं पाइतो, मत्तो निच्चेयणो जातो । ताहे देवलोगभवणसरिसं भवणं काउं तत्थ महरिहे सयणिज्जे निवज्जावितो । ततो पडिबोहवेलाए इत्थिनाडए निव्वतिज्जमाणे ताहिं भण्णइ - 'तुमं देवो देवलोगे उववन्नो,' देवलोए य एसो अणुभावो-जो पुच्छितो पुव्वभवं सम्मं अक्खाति सो चिरद्विती देवत्ते अच्छति, जो न अक्खाति सो तक्खणं पडति, तो मा अम्हे अणाहा काहिसि सच्चं अक्खाहि, ततो रोहिणीएण तित्थयरवयणं संभरित्ता चिंतियं - अपूतिवयणा तित्थगरसामिणा भणियं - 'अमिलाय' इत्यादि, इमं च सव्वं वितहं
For Private and Personal Use Only
गाथा १२५७-१२६१ रौहिणिक
चौरः
६३१ (B)