________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
www.kobatirth.org
܀܀܀܀܀܀܀
एए चेव य ठाणे, गीयत्थो निस्सितो उ वज्जेइ । भावविहारो एसो, दुविहो उ समासतो भणितो ॥ ९९३ ॥
श्री
व्यवहार
सूत्रम्
एतान्येव अनन्तरोदितानि स्थानानि गीतार्थो गीतार्थनिश्रितश्च वर्जयति । तत्र द्वितीय गीतार्थः स्वयं कुशलत्वात्, गीतार्थनिश्रितस्तु गीतार्थोपदेशेन । एष भावविहारो द्विविध भणितः समासतः सङ्क्षेपेण ॥ ९९३ ॥
उद्देशक :
५२९ (A)
सो पुण होई दुविहो, समत्तकप्पो तहेव असमत्तो ।
तत्थ समत्तो इणमो, जहण्णमुक्कोसतो होइ ॥ ९९४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स पुनर्भावविहारो द्विविधोऽपि भूयो द्विविधो भवति । तद्यथा - समाप्तकल्पस्तथैव असमाप्तः असमाप्तकल्पः । तत्रायं समाप्तः समाप्तकल्पो द्विविधो भवति । तद्यथाजघन्य उत्कृष्टश्च ॥९९४ ॥ अनयोरेव प्रमाणमाह
गीयत्थाणं तिहं, समत्तकप्पो जहण्णतो होति । बत्तीससहस्साईं, हवंति उक्कोसओ एस ॥ ९९५ ॥
For Private and Personal Use Only
गाथा
१९१-९९७
द्विविध:
विहार:
समाप्तकल्प
ऽसमाप्त कल्परूपः
५२९ (A)