________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५९४ (A)
www.kobatirth.org
एवमपि 'अतिष्ठन्त्यां तस्यां यदुक्तं सूत्रे तत्कुर्वन्ति । किमुक्तं भवति स मोक्तव्य इति, सूत्रे मोचनस्याभिधानात्। तथा चोक्तं- “ताहे सो मोक्खेयव्वो, एयं सुत्ते भणियं" इति ॥ ११६२ ॥
गतं सेवकपुरुषद्वारम्१ । अधुना अवमद्वारमाह
सुकुटुंबो निक्खंतो, अव्वत्तं दारगं तु निक्खिविरं ।
मित्तस्स घरे सो विय, कालगतो तोऽवमं जायं ॥ १९६३ ॥
तत्थ अणाढिज्जतो, तस्स उ पुत्तेहिं सो ततो चेडो ।
घोलंतो आवण्णो, दासत्तं तस्स आगमणं ॥ ११६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मथुरायां किल नगर्यां कोऽपि वणिक् अव्यक्तं बालं दारकं पुत्रं मित्रस्य गृहे निक्षिप्य सकुटुम्ब निष्क्रान्तः । सोऽपि च मित्रभूतः पुरुषः कालगतः, ततो तस्मात्तस्य कालगमनानन्तरमवमं दुर्भिक्षं जातम् ॥ ११६३ ॥ तत्र च दुर्भिक्षे तस्य मित्रस्य पुत्रैः स
१. अनिच्छन्त्यां - खं ॥ २. मोएयव्वो- वा.मो.पु. ॥
For Private and Personal Use Only
܀܀܀
गाथा
११६२-११६९ अर्थजाते उदाहरणम्
५९४ (A)