________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७४० (A)
www.kobatirth.org
एतदेव स्पष्टयति—
जह ते
रायकुमारा, सलक्खणा सुहा जणवयाणं I
संतमवि सुयसमिद्धं, न ठवेंति गणे गुणविहूणं ॥ १५४९ ॥
यथा ते राजकुमाराः सलक्षणाः ये स्थापिताः सन्तो जनपदानां शुभाः कल्याणकारिणस्त एव स्थाप्यन्ते, न शेषाः, तथा सूरयोऽपि गच्छवृद्धिमपेक्षमाणाः सन्तमपि श्रुतसमृद्धं गुणविहीनं न गणे स्थापयन्ति ॥ १५४९ ॥
लक्खणजुत्तो जइ वि हु, न समिद्धो सुएण तह वि तं ठवए । तस्स पुण होति देसो, असमत्तो पकप्पनामस्स ॥ १५५० ॥
Acharya Shri Kailassagarsuri Gyanmandir
लक्षणयुक्त हुः निश्चितं न समृद्धः श्रुतेन तथापि तं स्थापयेत् तस्य पुनर्देशो भवत्यसमाप्तः प्रकल्पनाम्नो निशीथाध्ययनस्य ॥ १५५० ॥
कथं पुनर्देशोऽसमाप्तः ? इत्याह
For Private and Personal Use Only
***
गाथा
१५४९- १५५४ अध्ययनविधिः
७४० (A)