________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५७९ (B)
अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध? उच्यतेपोग्गलअसुभसमुदओ, एस अणागंतुगो दुवेण्हं पि। जक्खावेसेणं पुण, नियमा आगंतुगो होइ ॥११२३ ॥ [बृ.क.भा. ६२५६]
द्वयोः क्षिप्तचित्त-दीप्तचित्तयोः एष पीडाहेतुत्वेनानन्तरमुद्दिष्टोऽशुभपुद्गलसमुदायोऽनागन्तुकः स्वशरीरसम्भवी प्रतिपादितः! यक्षावेशेन पुन: ग्लायति पीडाहेतुरशुभपुद्गलसमुदयो नियमादागन्तुको भवति। ततोऽयमान्तुकाशुभपुद्गलसमुदयप्रतिपादनार्थमेष सूत्रारम्भः ॥ ११२३ ॥
प्रकारान्तरेण सम्बन्धमाहअहवा भय-सोगजुओ, 'चिंतद्दण्णो अइहरिसितो वा। आविस्सति जक्खेहिं, इयमण्णो होइ संबंधो ॥ ११२४ ॥
[बृ.क.भा. ६२५७] १. पुनर्यो यति कल्पवृत्तौ ॥२. ततोऽनागन्तुकाशुभपुद्गलसमुदय-प्रतिपादनार्थमेष सूत्रारम्भः - पु. प्रे. ॥३. चित्तद्दण्णो - प्रे. ॥
गाथा ११२०-११२४ जक्षाविष्टे विधिः
५७९ (B)
For Private and Personal Use Only