________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलं प्रायश्चित्तं, चतुश्चत्वारिंशत्तमे दिवसेऽनवस्थाप्यं, पञ्चचत्वारिंशत्तमे पाराञ्चितमेवं तावदारोपणमिति ॥ १६१५॥
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७६५ (B)
अहव अनिक्खित्तगणाइएसु चउसुंपि सोल उ भंगा। चरमे सुत्तनिवातो, जावजीव अणरिहा सेसा ॥ १६१६ ॥
अथवेति प्रकारान्तरे, अनिक्षिप्तगणादिसु अनिक्षिप्तगणोऽकृतयोगी जन्मतः स्वदेशेऽकृत्यसेवी विहारभूमावकृत्यकारीत्येवंरूपेषु चतुर्षु पदेषु षोडश भङ्गास्ते च प्रस्तारतोऽमी, अमीषां षोडशानां भङ्गानां मध्ये यश्चरमो भङ्गस्तत्र सूत्रनिपातः भिक्षुसूत्रस्य निक्षिप्तसूत्रद्वयस्य ||
सूत्र २३ चावकाशः, शेषाः पुनः पञ्चदशस्वपि भङ्गेषु वर्तमाना यावजीवमनर्हाः ॥ १६१६ ॥
१६११-१६१६ सूत्रम्- भिक्खू य बहुस्सुए बब्भागमे बहुसो बहु आगाढागाढेसु कारणेसु माई, * मुसावाई, असुई, पावजीवी, जावज्जीवाए- तस्स तप्पत्तियं नो कप्पइ आयरियत्तं दण्डादिः वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥२३॥
७६५ (B) १. पावकम्मोवजीविया - प्रतिलिपि एवमग्रेऽपि ॥
गाथा
यतना
For Private and Personal Use Only