________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५६० (B)
न हु होइ सोइयव्वो, जो कालगतो दढो चरित्तम्मि। सो होइ सोचियव्वो, जो संजमदुब्बलो विहरे ॥ १०६७ ॥
[बृ.क.भा. ६२०२] न हुः निश्चितं स शोचयितव्यो भवति, यश्चारित्रे दृढः सन् कालगतः। स खलु भवति शोचयितव्यो यः संयमे दुर्बल: सन् विहृतवान्॥१०६७॥
सं कस्मात् शोचयितव्यः ? इत्यत आहजो जह व तह व लद्धं, भुंजइ आहार-उवहिमाईयं। समणगुणमुक्कजोगी, संसारपवड्डगो भणितो ॥१०६८॥ [बृ.क.भा.६२०३]
यो नाम यथा वा तथा वा, दोषदुष्टतया न निर्दोषतया इत्यर्थः, लब्धम् आहारोपध्यादिकं भुङ्क्ते उपभोग-परिभोगविषयीकरोति, स श्रमणानां गुणा:मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः-परित्यक्तास्तद्रहिता ये योगा मनोवाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगाः, १. तर्हि कः शोच खं. ॥
गाथा |१०६६-१०७१ क्षिप्तचित्ततायाः कारणानि
५६० (B)
For Private and Personal Use Only