________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९२ (B)
कारणैरर्थजातं प्रयोजनजातमुत्पद्यते संयमस्थितस्यापीति एष नियुक्तिगाथासंक्षेपार्थः | ॥११५७ ॥ साम्प्रतमेनामेव विवरीतुकामः प्रथमतः सेवकपुरुषद्वारमाह
अपरिग्गहगणियाए, सेवगपुरिसो उ कोइ आलत्तो। सा तं अतिरेगेणं, पणयए अट्ठजाया य ॥ ११५८ ॥ सा रूविणित्ति काउं, रण्णा णीया उ खंधवारेण। इयरो तीए विउत्तो, दुक्खत्तो सो य निक्खंतो ॥ ११५९ ॥ पच्चागय तं सोउं, निक्खंतं बेइ गंतूणं तहियं। बहुयं मे उवउत्तं, जइ दिजइ तो विसजामि ॥ ११६० ॥
न विद्यते परिग्रहः कस्यापि यस्याः सा अपरिग्रहा, सा चासौ गणिका च अपरिग्रहगणिका, तया कोऽपि राजादीनां सेवकः पुरुषः आलप्तः संभाषितः, आलप्य च स्वगृहमानीतः, ततः सा अर्थजाता सती तं पुरुषम् अतिरागेणाऽतिरागवशात् प्रणयते प्रसादयति ॥ ११५८ ॥ अन्यदा सा गणिका रूपिणी अतिशयेन रूपवतीति
गाथा ११५७-११६२
अर्थजात प्ररूपणा
५९२ (B)
For Private and Personal Use Only