________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशक:
५९३ (A)
܀܀܀܀܀܀
www.kobatirth.org
कृत्वा राज्ञा स्कन्धावारेण कटकेन गच्छता आत्मना सह नीता, इतरोऽपि च सेवकपुरुषस्तया गणिकया वियुक्तो दुखार्तः प्रियाविप्रयोगपीडितो निष्क्रान्तः तथारूपाणां स्थविराणामन्तिके प्रव्रज्यां प्रतिपन्नः ॥ ११५९ ॥ सा च वेश्या राज्ञा सह प्रत्यागता तं पुरुषं न पश्यति, गवेषयितुमारब्धः । ततः कस्यापि पार्श्वे तं निष्क्रान्तं श्रुत्वा तत्र यत्र स तिष्ठति, तस्यां वसतौ गत्वा तान् स्थविरान् ब्रूते- बहुकं प्रभुतं मे मम द्रव्यमनेन उपयुक्तमात्मोपयोगं नीतं भुक्तमित्यर्थः । तद् यदि दाप्यते ततो विसृजामि ॥११६० ॥
एवमुक्ते यत्कर्तव्यं स्थविरैस्तदाह
सरभेदवण्णभेयं, अंतद्धाणं विरेयणं वावि ।
'वरधणुमयवेस पुसभूती कुसलो सुहुमे य झाणंमि ॥११६१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[बृ.क.भा. ६२९०] गुटिकाप्रयोगतस्तस्य स्वरभेदं वर्णभेदं वा स्थविरा: कुर्वन्ति । यथा सा तं न
१. वरधणुपुरस्सभूती गलिया सहुमे - पु. प्रे. ॥
For Private and Personal Use Only
गाथा ११५७-११६२ अर्थजात
प्ररूपणा
५९३ (A)