________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः
५६७ (B)
च शरीरस्योदन्तं वहन्ति, यदि पुनः सम्बन्धिनः स्वजना वदेयुर्वयमौषधानि वैद्यं वा । सम्प्रयच्छामः, परमस्माकमासन्ने प्रदेशे स्थित्वा यूयं प्रतिचरथ, तत्र यदि शोभनो भावस्तदैवं क्रियते। अथ गृहस्थीकरणाय तेषां भावः तदा न तत्र नयनं, किन्तु स्वोपाश्रय एव ध्रियते। तत्र च त्रिष्वपि आहारोपधिशय्यास यतना कर्तव्या। एष द्वारगाथासक्षेपार्थः ॥१०८४॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः 'रण्णो निवेइयम्मी' त्येतद्व्याख्यानयति
पुत्तादीणं किरियं, सयमेव घरम्मि कोइ कारेजा। अणुजाणंते य तहिं, इमे वि गंतुं पडिचरंति ॥ १०८५ ॥
[बृ.क.भा. ६२२०] यदि कोऽपि राजा अन्यो वा तस्य क्षिप्तचित्तस्य साधोः स्वजनो गृहे स्वयमेव साधुनिवेदनात् प्राग् आत्मनैव पुत्रादीनां क्रियां चिकित्सां कारयति, तदा तस्मै निवेदिते 'युष्मदीयः क्षिप्तचित्तो जातः' इति कथिते यदि ते अनुजानन्ति, यथा- तमत्र समानयतेति, ततः स तत्र नीयते, नीतं च सन्तम् इमेऽपि गच्छवासिनः साधवोऽपि गत्वा प्रतिचरन्ति ॥१०८५॥
गाथा १०८२-१०८५ क्षिप्तचित्ते यतना
५६७ (B)
For Private and Personal Use Only