________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६१२ (A)
ते नाऊण पउढे, मा होहिति तेसि गम्मतरओ त्ति। मिच्छिच्छा मा सफला होहित्ति,तेसि तो अगिहिभूतो ॥१२१४॥ दारं २।।
काचिद् व्रतिनी बहुस्वजना ओभासणे याचने, प्रतिषिद्धा सती छोभगमिति अभ्याख्यानं दद्यात्। "कालत्रयेऽपि सप्तमी"ति दत्तवती तच्चाभ्याख्यानसम्पादित प्रायश्चित्तमन्यत्र गणे स आचार्यो वहति, ते च संयतीस्वजनाः प्रद्विष्टा ब्रुवते-कुरुतैनमाचार्य | गृहिकं गृहस्थीभूतमिति ॥ १२१३॥
ते च गणान्तरस्थविरास्तान् प्रद्विष्टान् ज्ञात्वा मा तेषां गम्यतरः पश्चाद् भूयादिति तेऽपि | कैतवेन क्षेत्राहिस्तत्समीपे स्थिताः। तथा ‘मा तेषां मिथ्यारूपा इच्छा सफला भवेद्' इति। सोऽगृहीभूत एवोपस्थाप्यते॥ १२१४॥
गतं स्वगणप्रद्विष्टद्वारम् । अधुना परमोचापनद्वारमाहसो उ गिहिलिंगकरणं, अणुरागेणं भणंतऽगीयत्था। मा गीहियं कुणह गुरुं, अह कुणह इमं निसामेह ॥ १२१५॥
सूत्र २४
गाथा १२१४-१२१९ छोभकसूत्रम्
६१२ (A)
For Private and Personal Use Only