________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७७४ (A)
निद्धमहुरं निवायं, विणीयमविजाणएसु जंपतो। सचित्तखेत्तमीसे, अत्थधर निहोडणा विहिणा ॥ १६४३ ॥
सचित्तनिमित्तव्यवहारे खेत्तत्ति क्षेत्रनिमित्ते व्यवहारे ये दुर्व्यवहारिणस्तेषां प्रतिभेदनिमित्तं अविजाणएसुत्ति येऽपि च साधवो न जानन्ति यथा घृताद्यनुवृत्त्या वितथमेते व्यवहरन्ति, तेष्वविजानत्सु विज्ञाननिमित्तमेवं जल्पति- 'अहो स्निग्धो व्यवहारः'। किमुक्तं भवति?तैलघृतादिसगृहीता एवमेते अन्यथा व्यवहरन्तीति । अथ गुड-खण्ड-शर्करादिभिः गृहीता वितथव्यवहारिणः, ततो जल्पति- 'अहो! मधुरो व्यवहारः'। यदि पुनरुपाश्रयो निवातो लब्धः शीतप्रावरणानि वेति वितथं व्यवहरन्ति। तत 'अहो निवातो व्यवहारः'। अथ कृतिकर्म-विनयादिभिः सङ्ग्रहीतास्ततो ब्रूते - 'अहो विनीतो व्यवहारः। एवं स्निग्धं मधुरं निवातं विनीतं व्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशेन निहोडणां निवारणां करोति ॥ १६४३॥
एवं चेव य सुत्तं, उच्चारेउं दिसं अवहरंति। अप्पावराह आउट्ट, दाण इयरे उ जाजीवं ॥ १६४४ ॥
गाथा १६४३-१६५१
अन्यायप्रतिकारः
७७४ (A)
For Private and Personal Use Only