________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः
६९३ (A)
अत्र सूरिराहसंति हि आयरियबिइज्जगाणि सत्थाणि चोयग सुणाहि। सुत्ताणुण्णातो वि हु, होइ कयाई अणरिहो उ ॥ १४१४ ॥ तेण परिच्छा कीरिइ, सुवण्णगस्सेव ताव-निहसादी। तत्थ इमो दिलुतो, रायकुमारेहिं कायव्वो ॥ १४१५ ॥ दारं ६ ।
चोदक! शृणु मदीयं वचः- सन्ति हि स्फुटं तानि शास्त्राणि यान्याचार्यद्वितीयकानि। किमुक्तं भवति?- आचार्यपरम्परायातसम्प्रदायविशेषपरिकलितानि, ततो | A यद्यप्याऽनह-परीक्षालक्षणोऽर्थः सूत्रे साक्षान्नोपनिबद्धस्तथापि "सूचनात्सूत्रम्" इति सोऽपि ||१४१०-१४१७
सूत्रेण सूचित इति सम्प्रदायादवगम्यत इति न कश्चिद्दोषः। तथा च सूत्रानुज्ञातोऽपि हु || आचार्यस्य निश्चितं कदाचिदनों भवति। न च सूत्रमन्यथा सर्वज्ञप्रणीतत्वात् ।। १४१४॥ तेन परीक्षाऽपि |
लक्षणानि सूचितेति ताप-निकषादिभिः सुवर्णस्येव सूत्रानुज्ञातस्यापि क्षुल्लकादिभिः परीक्षा क्रियते। तत्रायं वक्ष्यमाणलक्षणो दृष्टान्तो राजकुमारैः कर्तव्यः ॥ १४१५ ॥
गाथा
६९३ (A)
For Private and Personal Use Only