________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
܀܀܀
श्री
व्यवहार
सूत्रम् तृतीय उद्देशक:
६९२ (B)
ज्ञानाद्यभिलाषिणां चित्तग्राहको वर्त्तते, ततस्तस्मिन् मूलाचार्यो गणं ददाति। एवमुक्ते चोदके चोदकस्य पृच्छा ॥१४११॥
का? इत्यत आहचोएइ भणेऊणं, उभयच्छन्नस्स दिजइ गणो त्ति। सुत्ते य अणुन्नायं, भयवं! धरणं पलिच्छन्ने ॥ १४१२ ॥ अरिहाऽणरिहपरिच्छं, अत्थेणं जं पुणो परूवेह। एवं होइ विरोहो, सुत्तऽत्थाणं दुवेण्हं पि ॥ १४१३ ॥ चोदयति प्रश्नयति परः, यथा-पूर्वमिदमुक्तं उभयच्छन्नस्य द्रव्य-भावपरिच्छदविशेष- ||१४१०-१४१७
आचार्यस्य साकल्यपरिकलितस्य गणो दीयते, युक्तं चैतत्, यतः सूत्रेऽपि, चशब्दः अपिशब्दार्थे,
लक्षणानि भगवन्! धारणं गणधारणमनुज्ञातं परिच्छन्ने द्रव्य-भावपरिच्छदोपेतमात्रे॥ १४१२॥ तत
६९२ (B) एवमुक्त्वा यदर्हानह परीक्षामर्थेन अर्थमाश्रित्य प्ररूपयथ नन्वेवं सति द्वयोरपि सूत्रार्थयोर्भवति विरोधः, उक्तरूपस्यार्थस्याधिकृतसूत्रेणासूचनात् ॥ १४१३ ॥
गाथा
For Private and Personal Use Only