________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः
६४६ (A)
एते अनन्तरोदिता दोषास्तस्माद् अनेनानन्तरोदितेन "पढमाऽसति तइयभंगो[गा.१२९३] इत्यादिलक्षणेन क्रमेण स्थापयितव्य आचार्य इति ॥१३०४॥
अथ प्रथमभङ्गवर्ती केन विधिना स्थापयितव्यः?। उच्यतेएयस्सेग-दुगादी, निप्फण्णा तेसि बंधइ दिसातो। संपुच्छण-ओलोयण-दाणे मिलिएण दिटुंतो ॥ १३०५ ॥
एतस्य प्रथमभङ्गवर्तिनः स्थापिताचार्यस्य एक-द्विकादयः एक-द्वि-त्रि-चतुरादयः । शिष्या निष्पन्ना यदि भवन्ति ततस्तेषां दिशः आचार्यत्वमुपाध्यायत्वं चेत्यर्थः बध्नाति।।
गाथा तथा योऽसावाचार्यैः सन्दिष्टो यथा-एष सूत्रतो अर्थतश्च निर्माप्याऽऽचार्यपदे स्थापनीयः,
१३०५-१३१० तस्य स्थापितगणधरेणाचार्यपदे स्थापितस्य शिष्याणां विप्रतारणार्थं सम्प्रच्छनं, परैरुदन्त
आचार्यपद वहनम् अवलोकनं साक्षात्समीपं गत्वा संयमयात्रानिर्वहनप्रच्छनं, दानं वस्त्रपात्रादेः, एतेषां 8 स्थापन विधि: समाहारो द्वन्द्वः, तस्मिन्नपि कृते विपरिणामाभावे मिलितेन गोपालद्वयमिलितेन दृष्टान्तो
६४६ (A) १. गाथा १३०५-१३१० स्थाने चूर्णी "दोण्हं कुले" गाहा इति प्रतीकं दृश्यते ॥
For Private and Personal Use Only