________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् द्वितीय उद्देशकः
६४५ (B)
|
पूर्वं पश्चाद्वा यदुद्दिष्टं सचित्तम् , उपलक्षणमेतदचित्तं वा द्वितीये संवत्सरे शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः, एष दशमो विभागः १० ॥१३०२ ॥
पुव्वं पच्छुद्दिटुं, पडिच्छियाए उ जं तु सच्चित्तं। संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स ११ ॥ १३०३ ॥
पूर्वं पश्चाद्वा यदुद्दिष्टं सचित्तम्, उपलक्षणमेतत्, अचित्तं वा प्रथमे वर्षे प्रतीच्छिक्याः शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः। एष एव न्यायो द्वितीयादिष्वपि संवत्सरेषु ११ ॥१३०३ ॥
उक्ता एकादशापि विभागाः, साम्प्रतमुपसंहारमाहजम्हा एते दोसा, दुविहेवि अपक्खिए उ ठवियम्मि। तम्हा उ ठवेयव्वो, कमेणिमेणं तु आयरिओ ॥ १३०४ ॥ द्विविधेऽप्यपाक्षिके श्रुतपक्षरहिते प्रव्रज्यापक्षरहिते चेत्यर्थः । स्थापिते आचार्ये यस्माद् ४
गाथा १२९६-१३०४
आभवन
व्यवहारः
६४५ (B)
For Private and Personal Use Only