________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशक:
७४८ (B)
www.kobatirth.org
स्वाधीना सती सङ्गृह्यते रक्ष्यते । तस्मात् प्रवर्तिनीसंग्रहोऽपि साध्व्याः श्रेयान् ॥ १५७१ ॥
एतदेव विभावयिषुर्लोकेपि स्त्रियास्त्रिविधं संग्रहमाह
जाया पितिवसा नारी दिन्ना नारी पतिव्वसा ।
विहवा पुत्तवसा नारी, नत्थि नारी सयंवसा ॥ १५७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
जाता सती नारी पितृवशा पितुरायत्ता भवति, दत्ता परिणीता सती नारी पतिवशा भर्त्तुरायत्ता। विधवा मृतपतिका नारी पुत्रवशा । एवं च सति नारी नास्ति कदाचनापि स्वयंवशा ॥ १५७२ ॥
अमुमेवार्थं प्रकारान्तरेणाऽऽह
जायं पिय रक्खंती, माता-पिति- सासु- देवरा दिण्णं । पितिभातिपुत्तविहवं, गुरुगणिगणिणी य अज्जं पि ॥ १५७३ ॥
जातामपि नारीं रक्षतः मातापितरौ । दत्तां परिणीतां रक्षन्ति मातृ-पितृ श्वश्रू - देवरभर्त्रादयः। देवरग्रहणं श्वशुर-भर्त्रादेरुपलक्षणम्। विधवां पुनः पिता भ्राता पुत्रो वा । यदि
For Private and Personal Use Only
सूत्र १३
गाथा १५७१-१५७६ पदग्रहणायोग्यता
७४८ (B)