________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतीहारं भणति ॥ १२०२ ॥
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६०८ (B)
किं भणति? इत्याहपडिहाररूवी भण रायरूविं, तमिच्छए संजयरूवि दटुं। निवेदयित्ता य स पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे ॥ १२०३॥
[बृ.क.भा. ५०४७] हे प्रतीहाररूपिन् मध्ये गत्वा राजरूपिणं राजानुकारिणं भण ब्रूहि, यथा त्वां | संयतरूपी द्रष्टुमिच्छति एवमुक्तः सन् प्रतीहारस्तथैव पार्थिवस्य निवेदयति, निवेद्य च | राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तं साधुं प्रवेशयति ॥१२०३ ।।
तं पूयइत्ताण सुहासणत्थं, पुच्छिंसु रायाऽऽगयकोउहल्लो। पण्हे उराले असुए कयाई, सयावि आइक्खइ पत्थिवस्स ॥ १२०४ ॥ *
[बृ.क.भा ५०४८]
गाथा १२०१-१२०७ अनवस्थाप्ये सामाचारी
६०८ (B)
For Private and Personal Use Only