________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
A
द्वितीय उद्देशकः ५८१ (A)
खुट्टलगो नेच्छइ, भणइ य-तुमं मम जेट्टभाउयं धरमाणं न पाससि। तीए चिंतियं- जाव एसो जीवइ ताव मे नत्थि एसो देवरोत्ति। तओ छिदं लहिऊण विससंचारेण मारितो निजभत्ता। ततो भणियं जस्स भयं तुमं कासी सो मओ, इयाणिं पूरेहि मे मणोरहं। तेण चिंतियं नूणमेताए मारितो मे जेट्ठभाउगो, धिरत्थु कामभोगाणमिति संवेगतो पव्वइतो। इयरी वि दुहसंतत्ता अकामनिज्जराए मरिऊण वंतरी जाया। ओहिणा पुव्वभवं पासति, दिट्ठो य देवरो | सामण्णे ठितो। ततो 'नाहमणेण इच्छिय' त्ति पुव्वभववेरमणुसरंतीए पमत्तो छलितो।
अक्षरयोजना त्वियम् - ज्येष्ठभ्रातृमहिला क्षुल्लके लघुभ्रातरि अध्युपपन्ना जातानुरागा सा च तेन 'ज्येष्ठो भ्राता धरन्तं जीवन्तं न पश्यसि' इति प्रतिषिद्धा। मारिते प्रव्रज्याप्रतिपत्तितः प्रतिषिद्धेति व्यन्तरी जाता। अत्र पूर्वं रागः पश्चाद् द्वेषः ॥ ११३७ ॥
भृतिकादृष्टान्तमाहभतिया कुडुबिएणं, पडिसिद्धा वाणमंतरी जाया। सामणम्मि पमत्तं, छलेति तं पुव्ववेरेण ॥ ११२८ ॥
[बृ.क.भा. ६२६०]
गाथा ११२५-११२ यक्षाविष्ट प्ररूपणा
५८१ (A)
For Private and Personal Use Only