________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८१ (B)
एगो उरालसरीरो,एगाए भइगाए ओरालसरीराए पत्थितो, सा तेण नेच्छिया, ततो सा गाढमझुववण्णा। तेण सह संपओगमलभमाणी दुक्खसागरमोगाढा अकामनिज्जराए मरिऊणं वंतरी जाया, सो य कोडुंबितो तहारूवाणं थेराणमंतिए पव्वइतो, सो तीए आभोगितो अन्नया पमत्तं दट्ठण छलियातो। अक्षरार्थस्त्वयम्-भृतिका कर्मकरी कौडुम्बिकेन प्रतिषिद्धा व्यन्तरी जाता। ततस्तं कौडुम्बिनं श्रामण्ये स्थितं प्रमत्तं सन्तं |* पूर्ववैरेण छलेतित्ति छलितवती ॥११२८॥ सम्प्रत्येवं छलितस्य यतनामाह
तस्स उ भूयचिगिच्छा भूयरवावेसणं सयं वावि। नीउत्तमं तु भावं, नाउं किरिया जहा पुव्विं ॥ ११२९ ॥
[बृ.क.भा. ६२६२] तस्य रागेण द्वेषेण वा व्यन्तरादिना छलितस्य पुनः क्रिया कर्तव्येति योगः, कथमित्याह- तस्य भूतस्य नीचमुत्तमं तु भावं ज्ञात्वा। कथं ज्ञात्वेत्यत आह-यथाभिहितं | पूर्व, किमुक्तं भवति-कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः। का क्रिया कर्तव्येत्यत
गाथा ११२५-११२९ यक्षाविष्ट प्ररूपणा
५८१ (B)
For Private and Personal Use Only