________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
तृतीय उद्देशकः
७३० (A)
तस्य अष्टवर्षपर्यायस्य दीर्घेणाष्टवर्षप्रमाणेन कालेन नोइन्द्रिय इन्द्रियाणि जितानि भवन्ति। कर्तव्येषु च बहुष्वात्मा खलु तेन भावितो भवति। ततो योग्यत्वात् सर्वाण्यपि स्थानानि तस्यानुज्ञातानि ॥ १५२३॥
सूत्रम्- निरुद्धपरियाए समणे निग्गंथे कप्पइ तद्दिवसं आयरियउवझायत्ताए उद्दिसितए। से किमाहु भंते! अस्थि णं थेराणं तहारूवाणि कुलाणि कडाणि पत्तियाणि थेजाणि वेसासियाणि सम्मयाणि सम्मुइकराणि अणुमयाणि बहुमयाणि भवंति, तेहिं कडेहिं पत्तिएहिं थेजेहिं तेहिं वेसासिएहिं तेहिं सम्मऐहिं तेहिं सम्मुड़करेहिं तेहिं अणुमएहिं, तेहिं बहुमएहिं जं से निरुद्धपरियाए समणे निग्गन्थे कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए तद्दिवसं ॥ ९ ॥
निरुद्धपरियाए समणे निग्गंथे इत्यादि, अथास्य सूत्रस्य कः सम्बन्ध? उच्यतेउस्सग्गस्सऽववादो, होति विवक्खो उ तेणिमं सुत्तं। नियमेण विगिट्ठो पुण, तस्साऽऽसी पुव्वपरियातो ॥ १५२४ ॥ इहोत्सर्गस्य विपक्षः प्रतिपक्षो भवत्यपवादः, तेन कारणेन "तिवरिसपरियाए समणे
गाथा १५२४-१५२६ पदप्रदाने अपवादः
७३० (A)
For Private and Personal Use Only