________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः
७५७ (A)
भिक्षुसूत्रे इव निरवशेषा द्रष्टव्या। यथा च द्वे सूत्रे गणावच्छेदके उक्ते, तथा आचार्योपाध्यायेऽपि तथा चाऽऽह-"एवं आयरिय-उवज्झाए वि" एवं गणावच्छेदके इव आचार्योपाध्यायेऽपि द्वे सूत्रे, ते चैवं___ सूत्रम्-आयरियउवज्झाए आयरियउवज्झायत्तं अनिक्खिवेत्ता मेहुणधर्म पडिसेवेज्जा, जावज्जीवाए तस्स तप्पतियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेिदियत्तं वा उद्दिसित्तए वा धारित्तए वा।। १६॥ ___ आयरियउवज्झाए आयरियउवज्झायत्तं निक्खिवेत्ता मेहुणधम्म पडिसेवेजा, तिन्नि |* संवच्छराणि तस्स तप्पत्तियं नो कप्पति आयरियत्तं वा जाव गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेत्तए वा। तिहिं संवच्छरेहिं वीतिकंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि उट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स निव्वियारस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १७॥
अस्य सूत्रद्वयस्याप्यर्थो गणावच्छेदकसूत्रद्वयवद्भावनीयः । अत्र भाष्यकारः प्राह
सूत्र १४-१७
गाथा |१५९४-१५९६
पदप्राप्तेर योग्यतादिः
७५७ (A)
For Private and Personal Use Only