________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७५६ (B)
सूत्रम्-गणावच्छेइए गणावच्छेयत्तं निक्खिवित्ता मेहुणधम्म पडिसेवेजा, तिण्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पति आयरियत्तं वा जाव गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेत्तए वा।
तिहिं संवच्छरेहिं वीतिक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि उट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स निव्वियारस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥१५॥
"गणावच्छेदए गणावच्छेयत्तं निक्खिवित्ता" इत्यादि, गणावच्छेदको गणावच्छेदकत्वं || निक्षिप्य गुरुसमक्षं मुक्त्वा मैथुनधर्मं प्रतिसेवते, तस्य त्रीणि संवत्सराणि यावत् तत्प्रत्ययं न कल्पते आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा उद्देष्टुं वा अनुज्ञातुं स्वयं वा धारयितुम्। त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते उपस्थिते स्थितस्य
योग्यतादिः वर्तमानस्य उपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं से तस्य कल्पते ७५६ (B) आचार्यत्वं वा यावत् गणावच्छेदिकत्वं वा उद्देष्टुं वा धारयितुं वा। अत्र पदानामर्थभावना
सूत्र १४-१७
गाथा
४२५९४-१५९६
पदप्राप्तेर
For Private and Personal Use Only