________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशक:
७०६ (A)
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् - 'भिक्खू य इच्छेज्जा गणं धारित्तए, नो कप्पड़ से थेरे अणापुच्छित्ता गणं धारित, कप्पड़ से थेरे आपुच्छित्ता गणं धारेत्तए । थेरा य से वितरेज्जा एवं से कप्पइ गणं धारेत्तए, थेरा य से न वियरेज्जा एवं से नो कप्पइ गणं धारित्तए, जण्णं थेरेहिं अविइण्णं गणं धारेज्जा से संतरा छेओ वा परिहारो वा ॥ २ ॥
" भिक्खू य इच्छेज्जा गणं धारेत्तए नो कप्पति से थेरे अणापुच्छित्ता गणं धारित्तए " इत्यादि, अथास्य सूत्रस्य कः सम्बन्धः ? तत आह
दुहतो वि पलिच्छन्ने, अप्पडिसेहो त्ति मा अतिपसंगा ।
धारेज्ज अणापुच्छा, गणमेसो सुत्तसंबंधो ॥ १४५३ ॥
द्विधातोऽपि द्रव्यतो भावतश्च परिच्छन्ने परिच्छदोपेत आचार्ये स्वयमपि च द्विधातः परिच्छन्ने गणधारणस्य न प्रतिषेध इति कृत्वा किमनुज्ञया स्थविराणां कार्यम् ? इति बुद्धया माऽतिप्रसङ्गतः स्थविराणामनापृच्छया गणं धारयेद्, अतस्तत्प्रतिषेधार्थमिदं सूत्रमारभ्यते । धकृतसूत्रस्य सम्बन्धः || १४५३ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या९. इतोऽग्रे " जे साहम्मिया उट्ठाए विहरंति, नत्थि णं तेसिं केइ छेए वा परिहारे वा" इत्यधिकः पाठः आगमप्रकाशन ब्यावर संस्करणे, श्युब्रींगसंस्करणटिप्पणे च ॥
For Private and Personal Use Only
सूत्र २ गाथा १४५३-१४५७ गणधारणे
स्थविरा: प्रष्टव्याः
७०६ (A)