________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९६ (B)
सम्प्रति 'दूराभोगे' [गा.११६५] त्यादि व्याख्यानार्थमाहपुट्ठा व अपुट्ठा वा, चुयसामिनिहिं कहिंति ओहादी। घेत्तूण जावदट्ठो पुणरवि सारक्खणा जयणा ॥ ११७० ॥
[बृ.क.भा.६२९७] यदि वा अवध्यादयो अवधिज्ञानिनः, आदिशब्दात् विशिष्ट श्रुतज्ञानिपरिग्रहः पृष्टा वा अपृष्टा तथाविधं तस्य प्रयोजनं ज्ञात्वा च्युतस्वामिनिधिम् उच्छन्नस्वामिकं निधिं कथयन्ति। तदानीं तस्य तेषां तत्कथनस्योचितत्वात्। ततो यावदर्थः यावता प्रयोजनं तद् गृहीत्वा पुनरपि तस्य निधेः संरक्षणं कर्तव्यं, प्रत्यागच्छता च यतना विधेया। सा चाग्रे स्वयमेव वक्ष्यते ॥११७० ॥
सोऊण अट्ठजायं, अटुं पडिजग्गए उ आयरिओ। संघाडयं च देंती, पडिजग्गइ णं गिलाणंपि ॥ ११७१ ॥
[बृ.क.भा. ६२९८]
गाथा ११७०-११७३
अर्थजाते यतना
५९६ (B)
For Private and Personal Use Only