________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५९० (A)
अथवाऽयं सम्बन्धःअटुं वा हेउं वा, समणस्स उ विरहिए कहेमाणो। मुच्छाए विवडियस्स, उ कप्पइ गहणं परिणाए ॥ ११५२ ॥
[बृ.क.भा. ६२८२] अर्थं वा भाविप्रयोजनं हेतुं वा कस्यापि प्रयोजनस्य कारणं श्रमणस्य आचार्यादेः शेषजनविरहिते प्रदेशे कथयन् मूर्च्छया विपतेत, तस्य मूर्च्छया पतितस्यात्मानं प्रगुणीभवन्तमननुमन्यमानस्य कल्पते ग्रहणं परिज्ञायाः अनशनप्रत्याख्यानस्य। तत एतदर्थ- | प्रतिपादनार्थं सप्रायश्चित्तसूत्रानन्तरमिदं भक्तपानप्रत्याख्यानसूत्रम् ।।११५२॥ अनेन | सम्बन्धेनाऽऽयातस्यास्य व्याख्या__भक्तं च पानं च भक्त-पाने, ते प्रत्याख्याते येन स तथोक्तः, क्तान्तस्य परनिपातः सुखादिदर्शनाद्, भिक्षु ग्लायन्तमित्यादि प्राग्वत्। अत्र वैयावृत्त्यमाह
गीयत्थाणं असती, सव्वऽसतीए व कारणपरिण्णा। पाणग भत्त समाही, कहणा आलोग धीरवणा ॥ ११५३॥
[बृ.क.भा. ६२८३]
सूत्र १८
गाथा |११५२-११५६
अर्थजाते सामाचारी
५९० (A)
For Private and Personal Use Only