________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय
उद्देश :
७५० (A)
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उवसन्तस्स उवरयस्स पडिविरयस्स निव्विगारस्स एवं से कप्पड़ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १३ ॥
"भिक्खू य गणाओ अवक्कम" इत्यादि, अथास्य सूत्रस्य कः सम्बन्धः ? तत आहनवतरुणो मेहुणं, कोई सेवेज्ज एस संबंधो । अब्बंभरक्खणादिव, संगहो एत्थ वि स एव ॥ १५७७ ॥ अपरियाए वि गणो, दिज्जइ वुत्तं ति मा अतिपसंगा ।
सेवियमपुण्णपज्जय, दाहिंति गणं अतो सुत्तं ॥ १५७८ ॥
गाथा १५७७-१५८२
अब्रहार
पूर्वसूत्रे नवतरुणादिकः साधुरुक्तः, तत्र कोऽपि नवतरुणो मोहोदयवशाद् मैथुनं सेवेत, कृतमैथुनसेवाकस्य च यथाचार्यत्वादिकमुद्देष्टव्यं तथानेन सूत्रेण प्रतिपाद्यते इत्येष सूत्रसम्बन्धः । अथवा अयं सम्बन्धः - अब्रह्मरक्षणादेर्हेतोः अब्रह्मरक्षणादिनिमित्तं सङ्ग्रह क्षणोपायादिः आचार्यादिकोऽनन्तरसूत्रेऽभिहितः । अत्रापि सूत्रे स एव सङ्ग्रहोऽभिधीयते इति ॥ १५७७ ॥
७५० (A)
अथवा पूर्वतरेषु सूत्रेषु अपर्यायेऽपि गणो दीयते इत्युक्तं तद्दिवस एवाचार्यादि
For Private and Personal Use Only