________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
पडिसेविए पुण पच्छित्तं च जं च अवूढं तं च वहिस्सामि, अण्णं च कम्मनिजरणं चिरं जीवंतो करिस्सामि लवसत्तमदेवदिटुंतेणं, कयाइ सिज्जेजामि वि, जुत्तं एयं । जओ भणियं
सूत्रम्
द्वितीय उद्देशकः ५४३ (A)
अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं । सव्वासु पडिसेवासु, एयं अट्ठापयं विदू ॥ १ ॥[ ]
अत्रोत्तरार्द्धाक्षरगमनिका-सर्वासु प्रतिसेवासु प्रतिसेवनासु एतदनन्तरोदितमल्पेन च । बढेषणमर्थपदं सार्थकमपवादपदं विदुर्जानन्ति पूर्वमहर्षयः ॥ १०२१ ॥ एनमेव मृगदृष्टान्तं | गाथा भावयति
|१०२०-१०२४
प्रायश्चित्तगिम्हे स मोक्खिएसुं, दटुं वाहं गतो जलोयारो ।
मृगदृष्टान्तः चिंतेइ जइ न पाहं, तोयं तो मे धुवं मरणं ॥ १०२२ ॥ पाउं मरिउं पि सुहं, कयाइ वि सचे?तो पलाएज्जा।
५४३ (A) इति चिंतेउं पाउं, नोल्लेउं तो गतो वाहं ॥ १०२३ ॥
कारणे
For Private and Personal Use Only