________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः
७११ (A)
एयग्गुणोववेया, सुयनिघस नायगा महा[ज]णस्स। आयरिय उवज्झाया पवत्ति थेरा अणुन्नाया॥ १४६१ ॥ एकादशानामङ्गानां सूत्रमर्थं च धारयन्तीत्येकादशाङ्गसूत्रार्थधारकाः। नवमपुव्वत्ति, * अत्रापि सूत्राऽर्थधारका इति सम्बध्यते। नवमपूर्वग्रहणं च शेषपूर्वाणामुपलक्षणम्, ततोऽयमर्थःसमस्तपूर्वसूत्राऽर्थधारकाः। तथा सूत्रोपदेशेन मोक्षाविरोधी कृतः अभ्यस्तो योगः- मनोवाक्कायव्यापारात्मक: स कृतयोगः, स येषामस्ति ते कृतयोगिनः । बहुश्रुताः प्रकीर्णकानामपि सूत्रार्थधारणात् । इह पूर्वधरा अपि तुल्येऽपि च सूत्रे मतिवैचित्र्यतोऽर्थागममपेक्ष्य षट्स्थानपतिताः. ततः प्रभूतार्थावगमप्रतिपादनार्थमाह-बह्वागमाः बहुः-प्रभूत आगम: अवगमो येषां ते तथा। एतदेवाऽऽह- सूत्रार्थविशारदाः तत्तत्कालापेक्षया सूत्रेऽर्थे च विशारदाः- पण्डिताः सूत्रार्थविशारदाः। तथा धिया-औत्पत्तिक्यादिरूपया चतुर्विधया बुद्ध्या राजन्ते इति धीराः ॥१४६०॥ ___एतग्गुणो इत्यादि। ये अनन्तरगाथायामुक्ता गुणा एतैर्गुणैरुपेता एतद्गुणोपेताः। श्रुतं |. निघर्षयन्तीति श्रुतनिघर्षाः । किमुक्तं भवति?- यथा सुवर्णकारस्ताप-निकष-च्छेदैः सुवर्णं |
गाथा १४६०-१४६२ पदग्रहण
योग्यता
७११ (A)
For Private and Personal Use Only