________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५८३ (A)
कश्चिदल्पसत्त्वो नटीं दृष्ट्वा, किंविशिष्टाम्? इत्याह- उत्तरवैकुर्विका उत्तरम्उत्तरकालभावि, न स्वाभाविकमित्यर्थः । वैकुर्विकं विकुर्वणं विकुर्वः, तेन निर्वृत्तं वैकुर्विकं विशिष्टवस्त्र-विशिष्टाभरण-सुशृिष्ट तत्परिधानसमीचीनकुङ्कमाधुपलेपनजनितमतिमनोहारि रामणीयकं यस्याः सा तथा तां दृष्ट्वा मदनमत्त उन्मादप्राप्तो भवेत्। तत्रेयं यतनाउत्तरवैकुर्विकरूपापसारणेन तेनैव स्वाभाविकेन रूपेण सा नटी तस्य निर्ग्रन्थस्य तस्यां ऊर्ध्वायां कृतायां वमनं कुर्वत्यां दर्शाते, गाथायां पुंस्त्वं प्राकृतत्वात्, ततस्तस्या वान्तस्वरूपदर्शनेन कश्चिदल्पकर्मा निर्विण्णो भवति, तद्विषयं विरागमुपपद्यत इत्यर्थः ॥११३२ ।। तत एतत्कर्तव्यम्
सूत्र १३
गाथा पण्णवियाओ विरूवा, उम्मंडिजति य तस्स पुरतो उ।
११३०-११३४ रूववतीए उ भत्तं, दिजइ जेणं तु छड्डेइ ॥११३३ ॥ [बृ.क.भा. ६२६६] || उन्माद अन्यच्च यदि सा नटी स्वरूपतो विरूपा भवति ततः सा पूर्वं प्रज्ञाप्यते, प्रज्ञापिता
५८३ (A) १. रूपेण तस्यामूर्ध्वायां कृतायां, गाथायां पुंस्त्वं प्राकृतत्वात् मा तस्य (मानस्व मु. ) रूपदर्शनेन कश्चि" इति रूपः पाठः सर्वेष्वपि वृत्त्यादर्शेषु मुद्रिते च दृश्यते, न खलु अयं पाठः सङ्गच्छते ॥
प्ररूप्रणा
For Private and Personal Use Only