________________
Shri Mahavir Jain Aradhana Kendra
द्वितीय
उद्देशकः
५४१ (A)
www.kobatirth.org
श्री
कीदृशाः परिहारतपोऽर्हाः ? कीदृशाश्च शुद्धतपोयोग्या ? इति शिष्यप्रश्नावकाशमाशङ्कय शुद्धतपसां शुद्धतपोयोग्यानां चशब्दात् परिहारतपोयोग्यानां च प्रज्ञापना प्ररूपणा कर्त्तव्या । व्यवहार- अत्रापि तत्प्ररूपणायाः स्थानत्वात् सा च प्रागेव कृतेति, न भूयः क्रियते । अ सर्वेऽप्यगीतार्था भवेयुस्ततस्ते अन्यस्मिन् गणे गत्वा शोधनं कुर्युः, आलोचनां दत्त्वा शुद्धतपः प्रतिपद्येरन्निति भावः ॥ १०१७ - १८ ॥
सूत्रम्
܀܀
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् - परिहारकप्पट्ठिते भिक्खू गिलायमाणे अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, से य संथरेज्जा, ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं ॥ ५ ॥
सेय नो संथरेज्जा, अणुपरिहारिएणं तस्स करणिज्जं वेयावडियं, से य संते बले अणुपरिहारिएणं कीरमाणं वेयावडियं साइजेज्जा, से य कसिणे तत्थेव आहेयव्वे सिया ॥ ५ ॥
'परिहारकप्पट्ठिए भिक्खू गिलायमाणे' इत्यादिसूत्रद्वयम्, परिहारकल्पस्थितो भिक्षुग्लयन् ग्लानिमुपागच्छन् अन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत् । स च तेनाऽकृत्यप्रतिसेवनेन संस्तरेत् परिहारतपोवहने समर्थो भवेत् ततः स्थापनीयं स्थापयित्वा
For Private and Personal Use Only
सूत्र ५-६ गाथा १०१७-१०१९ पारिहारिक
सामाचारी
५४१ (A)