________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
तृतीय
उद्देशकः ७०८ (A)
जे उ अहाकप्पेणं, अणुण्णायम्मि तत्थ साहम्मी। _ विहरंति तमट्ठाए, न तेसिं छेदो न परिहारो ॥१४५८।।
ये तु साधर्मिकाः स्वगच्छवर्तिनः परगच्छवर्तिनो वा यथाकल्पेन श्रुतोपदेशेन तदर्थाय |.. श्रुतार्थाय सूत्रार्थानामर्थाय आसेवनाशिक्षायै वेत्यर्थः, अनुज्ञाते गणधारणे तत्र गच्छे विहरन्ति। ऋतुबद्धे काले मासकल्पेन, वर्षासु वर्षाकल्पेन न तेषां तत्प्रत्ययं यदेषोऽननुज्ञातो गणं धारयति इत्येतन्निमित्तमित्यर्थः, प्रायश्चित्तं छेदः, न परिहारः, उपलक्षणमेतत्, नान्यद्वा तपः, श्रुतोपदेशेन तेषां सूत्राद्यर्थं तत्रोपस्थापनात्। विषयलोलतया हि तस्य समीपमुपतिष्ठमानानां दोषः, न सूत्राद्यर्थमिति ॥ १४५८॥
सूत्र ३-८ सूत्रम्- तिवासपरियाए समणे निग्गन्थे आयारकुसले,संजमकुसले,पवयणकुसले,
गाथा
|१४५८-१४४९ पन्नत्तिकुसले संगहकुसले, उवग्गहकुसले अक्खयायारे, अभिन्नायारे,असबलायारे असंकिलिट्ठा-यारचित्ते बहुस्सुए बहुआगमे जहन्नेणं आयारपकप्पधरे कप्पइ |
पाध्याययोग्याउवज्झायत्ताए उद्दिसित्तए ॥३॥
ऽयोग्यत्वम् १. अक्खुया "इति प्रतिलिपी सं. १३०९ वर्षे लिखिताऽऽदशैं. २-५ 'टायारचिते- श्युब्रींगसंस्करणे। रचरिते
७०८ (A) श्यु' पाठभेदः। प्रतिलिपिमध्ये च एवमग्रेऽपि ३ कप्पइ बहूणं समणाणं बहूणं समणीणं उप” इति प्रतिलिपि पाठः एवमग्रेऽपि।
आचार्यों
For Private and Personal Use Only