________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७०७ (B)
समस्ति'? इत्यध्यवसायतः पूर्वाचार्येणाननुज्ञात आचार्यपदे तस्याऽस्थापनात् स्थविरान् गच्छमहत्तररूपान् अनापृच्छ्य दिग्बन्धं करोति स स्थविरैः प्रतिषेधनीयः, यथा- न वर्तते आर्य! तव तीर्थकराणामाज्ञां लोपयितुम्। एवं प्रतिचोदितोऽपि यदि न प्रतिनिवर्तते तर्हि स्थविराः शुद्धाः, स तु चतुर्गुरुके प्रायश्चित्ते लग्नः। अथ स्थविरा उपेक्षन्ते तर्हि ते उपेक्षाप्रत्ययं चतुर्गुरुके लग्नाः। यत एवमुपेक्षायामनापृच्छायां च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्थविरैरुपेक्षा न कर्तव्या, तेन च स्थविरा आप्रच्छनीयाः ।।१४५६॥
सगणे थेराणऽसती, तिगथेरे वा तिगं वुवट्ठाति। सव्वाऽसति इत्तरियं, धारेइ न मेलितो जाव ॥१४५७।।
अथ स्वगच्छे स्थविरा न सन्ति तर्हि स्वगणे स्वकीयगच्छे स्थविराणामसति अभावे ये त्रिके कुलगणसङ्घरूपे स्थविरास्तान् त्रिकस्थविरान्, त्रिकं वा समस्तं कुलं वा गणं सञ् वा इत्यर्थः, उपतिष्ठते, यथा- यूयमनुजानीत मह्यं दिशमिति। अथ अशिवादिभिः कारणैर्न पश्येत् कुलस्थविरादी तत इत्थं सर्वेषां- कुलस्थविरादीनामसति- अभावे इत्वरिकां दिशं गणस्य धारयति यावत् कुलादिभिः सह गणो मेलितो भवति ॥ १४५७॥
सूत्र २
गाथा १४५३-१४५७ गणधारणे स्थविराः प्रष्टव्याः
७०७ (B)
For Private and Personal Use Only