________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशक:
५७७ (B)I
प्रासादादिरूपायां लब्धायां यदि वा कप्पटेत्ति, ईश्वरपुत्रोऽधुना कृतवीवाहः प्रज्ञानिधानं शिष्यत्वेन लब्ध इति हर्षेण दीप्तचित्तो भूयात् ॥ १११७ ॥
तत्रैतेषु दीप्तचित्तेषु यतनामाहदिवसेण पोरिसीय व, तुमए ठवियं इमेण अद्वेणं। एयस्स नत्थि गव्वो, दुम्मेहतरस्स को तुझं? ॥ १११८ ॥
[बृ.क.भा. ६२५१] दिवसेन पौरुष्या वा त्वया यत् पौण्डरीकादिकमध्ययनं स्थापितं पठितं तदनेन
धिन, तथाप्येतस्य नास्ति गर्वः। तव पुनर्दुर्मेधस्तरकस्य को गर्वः नैव युक्त इति भावः । एतस्मादपि तव हीनप्रज्ञत्वात् ॥ १११८॥
तहव्वस्स दुगुंछण, दिटुंतो भावणा असरिसेणं। पगयम्मि पण्णवेत्ता, विजादि विसोहि जा कम्मं ॥ १११९ ॥
[बृ.क.भा. ६२५२]
गाथा |१११३-१११९ लोकोत्तरिक दीप्तचित्तः
५७७ (B)
For Private and Personal Use Only