________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः ७२५ (B)
सत्थपरिणाछक्काय-अहिगम५ पिंड६उत्तरज्झाए। रुक्खे य८ वसभ९ गावो १०, जोहा११ सोही य१२ पुक्खरिणी१३ ॥ १५०८॥ दारगाहाओ।
पुष्करिणी वापी१ आचारे आचारप्रकल्पस्य आनयनम्२ स्तेनकाश्चौराः३ गीतार्था:४। एतानि चत्वार्याहरणानि दृष्टान्ता भवन्त्याचार्ये ज्ञातव्यानि ॥१५०७॥ इमानि च
शस्त्रपरिज्ञायां षट्कायाधिगमः, षड्जीवनिका इदमेकमुदाहरणम् ५ पिण्ड ६ उत्तराध्ययन उत्तराध्ययनानि७ वृक्षाः कल्पद्रुमादयः८ वृषभाः बलीवर्दाः९ गाव:१० योधाः ११ शोधिः १२ अत्रैव दृष्टान्तः पुष्करिणी १३ च। एवं सर्वसङ्ख्यया त्रयोदश आहरणानि ॥ १५०८॥ एतानि व्याचिख्यासुः प्रथमतः पुष्करिण्याहरणं भावयतिपुक्खरिणीतो पुव्वं, जारिसयाओ न तारिसा एण्हिं। तहवि य ता पुक्खरिणीतो हवंति कजाई कीरंति ॥ १५०९ ॥ दारं १ ।
गाथा १५०४-१५०९ कालपरिवर्तने दृष्टान्ताः
७२५ (B)
For Private and Personal Use Only