________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५६३ (B)
www.kobatirth.org
छक्कायाण विराहण, झामण तेणाऽतिवायणं चेव । अगडे विसमे य पडितो, तम्हा रक्खंति जयणा ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०७५ ॥
[बृ.क. भा. ६२१०]
षण्णां कायानां पृथिवीकायिकादीनां विराधना क्रियेत । ध्यापनं प्रदीपनकं तद्वा कुर्यात् । यदि वा स्तैन्यम्; अथवाऽतिपातनमात्मनः परस्य वा विधीयेत । अवटे कूपे अथवाऽन्यत्र विषमे पतितो भवेत्, तदेवमसंरक्षणे यत इमे दोषास्तस्माद् रक्षन्ति यतनया वक्ष्यमाणया ॥ १०७५ ॥
साम्प्रतमेनामेव गाथां व्याचिख्यासुराह
सस्सगिहादीणि डहे, तेणेज्ज वसो सयं वा हीरेज्जा ।
मारण पिट्टणमुभये, तद्दोसा जं च सेसाणं ॥ १०७६ ॥ [बृ.क.भा. ६२११] सस्यं धान्यं तद्भृतं गृहं सस्यगृहं तदादीनि, आदिशब्दात् शेषगृहाऽऽपणादिपरिग्रहः, दहेत क्षिप्तचित्ततया अग्निप्रदानेन भस्मसात्कुर्यात् । एतेन ध्यामनमिति व्याख्यातम् । यदि वा
For Private and Personal Use Only
गाथा
१०७२-१०७६ क्षिप्तचित्ते
यतना
५६३ (B)