________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ७४३ (A)
यतते। किमुक्तं भवति ?- उद्गमादिदोषत्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्धं गृह्णाति। स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृत्तत्वात् कृतयतनाविषयपुरुषकारत्वाद् रागद्वेषविरहितत्वाच्च शुद्ध इति ॥ १५५७॥
सूत्रम्- निग्गंथस्स णं नवडहरतरुणस्स 'आयरियउवज्झाए विसुंभेज्जा, नो से | कप्पइ अणायरियउवज्झाइयाए होत्तए, कप्पइ से पुव्वं आयरियं उद्दिसावेत्ता तओ पच्छा उवज्झायं। से किमाहु भंते ! दुसंगहिए समणे निग्गंथे, तं जहा- आयरिएण उवज्झाएण य ॥ ११ ॥
सूत्र ११ 'निग्गंथस्स णं नव डहर-तरुणस्स' अथास्य सूत्रस्य कः सम्बन्धः तत आहआयरियाणं सीसो, परियाओ वा वि अहिकितो एस।
४१५५५-१५५९
आचार्योपाध्यायसीसाण केरिसाण व, ठाविजइ सो उ आयरिओ? ॥ १५५८ ॥ संग्रहेस्थेयम्
पूर्वसूत्रे- आचार्यः स्थापनीय उक्तः, आचार्याणां च शिष्यो भवतीति तद्वक्तव्यतार्थमिदं || ७४३ (A) १. आहच्च आय प्रतिलि ॥
गाथा
For Private and Personal Use Only