________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७४२ (B)
***
www.kobatirth.org
से तस्य परिवारं विनयमकुर्वन्तं नोदयति प्रज्ञापयति । यथा - महदिदं ज्ञानपात्रम्, अतः क्रियतामस्योत्कृष्टाहारसम्पादनेन विनय इति । परिवारस्याऽभावे श्राद्धान् वा सिद्धपुत्रपुराणेतररूपान् भणति यथा - अव्यवच्छित्तिकरस्यास्य श्रुतभक्त्या कुरुत पूजामिति । एतेनानुमोदन - कारापणे व्याख्याते ॥ १५५६ ॥
सम्प्रति स्वयमुत्पादनमाहारादीनां भावयति
दुविहासती एतेसिं, आहारादी करेति से सव्वं । पहाणीए जयंतो, अत्तट्ठाए वि एमेव ॥ १५५७ ॥
—
Acharya Shri Kailassagarsuri Gyanmandir
द्विविधस्य प्रतिचारकस्य परिवारस्य सिद्धपुत्रादेश्चेत्यर्थः, असति अभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वमात्मना करोति । तत्रापि स प्रथमतः शुद्धमुत्पादयति, तदलाभे पञ्चकपरिहान्या यतमानोऽशुद्धमपि, पञ्चकपरिहानियतना नाम स शुद्धाऽलाभे पञ्चकप्रायश्चित्तस्थानप्रतिसेवनात उत्पादयति । तदसम्भवे दशकप्रायश्चित्तस्थानप्रतिसेवनातः, एवं तावत् यावच्चतुर्गुरुकमसम्प्राप्तः तथापि से तस्योत्पादयति । एवमेवात्मार्थं पञ्चकपरिहान्या
For Private and Personal Use Only
सूत्र ११ गाथा
१५५५-१५५९ आचार्योपाध्याय
संग्रहेस्थेयम्
७४२ (B)