________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५८४ (A)
वातेन पित्तेन चोन्मादे यतनामाहवाते अब्भंग सिणेहपज्जणादी तहा निवाए य। सक्कर-खीरादीहि य, पित्ततिगिच्छा उ कायव्वा ॥ ११३५ ॥
वाते वातनिमित्ते उन्मादे तैलादिना शरीरस्याऽभ्यङ्गः क्रियते, स्नेहपायनं घृतपायनम्, आदिशब्दात्तथाविधान्यचिकित्सापरिग्रहः, तत्कार्यते। तथा निवाते स्थाप्यते, पित्तवशादुन्मत्तीभूतस्य शर्करा-क्षीरादिभिस्तस्य चिकित्सा कर्तव्या ॥ ११३५ ॥
सूत्रम्- उवसग्गपत्तं भिक्खुं गिलायमाणं नो कप्पति तस्स गणावच्छेदितस्स निहित्तए, अगिलाए करणिजं वेयावडियं जाव रोगातंकातो विप्पमुक्को, ततो पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियब्वे सिया इति ॥ १३॥
अथास्य सूत्रस्य कसम्बन्धः? उच्यतेमोहेण पित्ततो वा, आयासंचेयतो समक्खातो। एसो उ उवस्सग्गो, इमो उ अण्णो परसमुत्थो ॥११३६ ॥ [बृ.क.भा. ६२६८]
सूत्र १४,
गाथा ११३५-११४०
उपसर्गे
सामाचारी
५८४ (A)
For Private and Personal Use Only