________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६२० (A)
कारितराजनेपथ्यं विनश्यन्तं दृष्ट्वा काचिद्भद्रदेवता तदनुकम्पया स्त्रियं दर्शयति, एवं प्रान्ता भद्रा वा देवता अन्यथाभूतं सद्वस्तु अन्यीकरोति। अन्यथाभूतं च दर्शयति। ततो दृष्टमपि यावदप्रमाणम्, अत्र तु न ज्ञायते किमपि दृष्टमवमरत्नाधिकेन। अथ च सत्य-प्रतिज्ञा व्यवहारास्तीर्थकृद्भिरुपदिष्टास्तस्माद् यद् रत्नाधिको ब्रूते-न मया प्रतिसेवितमिति ततः स | प्रमाणमतः शुद्धः एव न प्रायश्चित्तभागिति, यदपि चावमरत्नाधिको वक्ति- मया प्रतिसेवितमिति तदपि प्रमाणमतस्तस्य मूलं प्रायश्चित्तमिति ।। १२३१ ।।
सूत्रम्- भिक्खू य गणाओ अवक्कम्म ओहाणुप्पेही वजेजा, से आहच्च | अणोहाइतो से य इच्छेज्जा दोच्चं पि तमेव गणं उवसंपज्जित्ताणं विहरित्तए, तत्थ |* णं थेराणं इमेयारूवे विवाए समुपज्जित्था, इमं अजो जाणह किं पडिसेवी * अपडिसेवी ? से य पुच्छियब्वे- किं पडिसेवी? से य वएजा पडिसेवी, परिहारपत्ते |* से य वएज्जा नो पडिसेवी', नो पडिहारपत्ते। जं से पमाणं वयति से पमाणओ | घेत्तव्वे। से किं एवमाहु भंते ! सच्चपइण्णा ववहारा ।। २४।।१. गच्छेजा-प्रतिलिपि, हैद्राबाद॥ २. से य - आगम प्र., श्युब्रींग नास्ति ॥ ३. "वि ओहाविए उदाहु अपडि प्रतिलिपि॥ ४. वि ओहाविए प प्रतिलिपि ॥ ५. "वि ओधाइए णो प प्रतिलिपि ॥
सूत्र २५,
गाथा १२३२-१२३४
अवधावने
सामाचारी
६२० (A)
For Private and Personal Use Only