________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ७५३ (A)
छुब्भति। अन्नहा विणस्सिहिति। एवं सामत्थेऊण अन्नया सेट्टी घरमागओ। आभोक्खं मग्गइ। सा न देइ। ततो सेट्ठिणा महतो कलहो कतो। सा य पिट्टिऊण निस्सारिया। सा य वहू कलहसदं सोऊण तत्थागया सेट्ठिणा भणिया-पुत्तिवहूए! तुमं घरसामिणी, का एसा? ता तुमे अज्जप्पभिति सव्वो वावारो कायव्वो। सा तहेव करेउमारद्धा। तओ तीए वावारवाउलाए भोयणमवि वियालवेलाए, कुतो मंडणपसाहणादियं ? । दासचेडीए भणियं मग्गितो चिट्ठति पुरिसो, कया मेलिज्जइ ? तीए भणियं-मरणस्स वि मे अवसरो नत्थि, कुतो पुरिसस्स ?
एवं यथा तस्या गृहव्यापारव्यापृततया वेदोपशान्तिरभूत्। तथास्यापि सूत्रमण्डल्यादिव्यापार| व्यापृततया कदाचिद्वेदोपशान्तिः सम्भाव्यते ततः सूत्रमण्डलीम् अर्थमण्डलीं च दाप्यत इति ॥ १५८४॥
एवं पि अठायंते, अट्ठाणादेक्कमेक्क-तिगवारा। वजेज सचित्ते पुण, इमे उ ठाणे पयत्तेणं ॥ १५८५ ॥ एवमपि सूत्रमण्डल्यादिदापनतोऽपि अतिष्ठति वेदोदये अस्थाने वेश्यापाटके स्थविरैः
गाथा १५८३-१५८६
ब्रह्मचर्यपालनोपायाः
.
.
७५३ (A)
For Private and Personal Use Only