________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
६३४ (A)
एवं चरणतलागं, नायय उवसग्गवीचिवेगेहिं। भिजंतु तुमे धरियं, धिइबल-वेरग्गतालेण ॥ १२६९ ॥
एवं महत्तडागदृष्टान्तगतप्रकारेण चरणमेव तडागं ज्ञातयः स्वजनास्तैः कृता ये उपसर्गास्त एव वीचिवेगा: कल्लोलवेगास्तैातिकृतोपसर्गवीचिवेगैर्भिद्यमानं त्वया धृतिबलं च वैराग्यं च धृतिबलवैराग्यं, तदेव ताल अवयवे समुदायोपचारात् तालफलं, तेन धृतिबलवैराग्यतालेन धारितं, केवलमवधावनतः प्रायश्चित्तभाग् जातः तीर्थकराज्ञाभङ्गात् ॥१२६९॥
एतदेवाहपंडिसेहियगमणम्मि, आवण्णो जेण तेण सो पुट्ठो। संघाडग तिह वुत्थो, उवहिग्गहणे ततो विवादो ॥ १२७० ॥ प्रतिषिद्धं खलु भगवता तीर्थकरेणावधावनानुप्रेक्षिगमनं तस्मिन् प्रतिषिद्धे गमने कृते, *
गाथा १२६९-१२७४
उपधेः हननम्
६३४ (A)
१. गाथापञ्चकं (१२७०-१२७४) चूर्णी १२५९ गाथानन्तरं वर्तते ॥
For Private and Personal Use Only