________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६३३ (B)
जो सो विसुद्धभावो, उप्पण्णो तेण ते चरित्ताया । धरितो निमज्जमाणी, जले व नावा कुंविदेण ॥ १२६७ ॥
योऽसौ विशुद्धभावस्तवोपसर्गप्रारम्भसमये समुत्पन्नस्तेन तव चरित्रात्मा धारितः। यथा कुविन्देन कोलिकेन जले निमजती नौरिति ॥१२६७ ॥ तथा
जह वा महातलागं, भरितं भिजंतमुवरिपालीयं। तजाएण निरुद्धं, तक्खणपडिएण तालेणं ॥ १२६८ ॥
यथेति दृष्टान्तोपन्यासे, वा इति दृष्टान्तान्तरसमुच्चये, महातडागं भरितमतिवर्षे पानीयेन परिपूर्णं भरितम्, अतिभरणादेव चोपर्येकस्मिन् प्रदेशे भिद्यमानपालीकं भिद्यमाना- || १२६२-१२६८ रब्धपालीकं तज्जातेनेति, प्राकृतत्वात्तृतीया पञ्चम्यर्थे, ततोऽयमर्थः- तस्यां पाल्यां |
अवधावने
आलोचना जातस्तज्जातस्तस्मात् तालात्-तालवृक्षात् यस्मिन् क्षणे उदकगलनेन पाली भेत्तुमारब्धा तत्क्षणे-तस्मिन्नेव प्रदेशे पतितेन तालेन तालफलेनेति गम्यते, उदकं गलत् तेन ६३३ (B) निरुद्धम् ॥१२६८॥ एष दृष्टान्तोऽयमर्थोपनय:
.
गाथा
For Private and Personal Use Only