________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
तृतीय
उद्देशकः ७५८ (B)
एवमजापालक इव श्रीगृहिकोऽपि द्रष्टव्यः । स चैवं- कोइ सिरिघरिओ भतीए सिरिघरं पालेइ। अन्नया तेण केइ गंगं संपट्ठिता दिट्ठा, पुच्छिया- 'कहिं वच्चह?' तेहिं कहियं'गंगाए'। ततो सो अणापुच्छित्ता तेहिं समं गंगं गतो। पच्छा सिरिघरं सुन्नं लोगेण विलुत्तं।। सो गंगाए ण्हाएत्ता पडियागतो पुणो रक्खामित्ति सिरिघरं मग्गति, ताहे सो सिरिघरसामिणा | बंधित्ता जं सिरिघरे पणटुं तं दवावितो, न य पुणो लभति रक्खिउं मग्गंतो वि। एष दृष्टान्तः। * अत्रोपनयमाह- एवं तु इत्यादि। एवमेव तुः अवधारणे गणादिकस्य अनिक्षिप्ते अनिक्षेपे |* कृते, भावे क्तप्रत्ययविधानात् तत्प्रत्ययं गणाधनिक्षेपेण मैथुनसमाचरणप्रत्ययं स गणावच्छेदकादिः यावज्जीवं न लभते गणमिति।।१५९७ ॥
तदेवमनिक्षेपविषये सूत्रद्विके दृष्टान्तद्विकमुक्तम्। एतदेव दृष्टान्तद्विकं निक्षेपविषयेऽपि सूत्रद्विके योजनीयम्।। तच्चैवं
अन्नो अजापालगो अजातो रक्खति, तेण कप्पडियादी अन्नया गंगं संपट्ठिया दिट्ठा।
सूत्र १८
गाथा १५९७-१५९८
भिक्षोः पदयोग्याऽयोग्यता
७५८ (B)
१. “घरमेति। ताहे - वा. पु. मु.॥
For Private and Personal Use Only