________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार-|
सूत्रम्
द्वितीय उद्देशकः ६५५ (AIN
बलवर्धनकराशनादिप्रदाने पुनरपि अचिरात् स्तोकेन कालेन द्विविधस्यापि तपस: परिहारतपसः शुद्धतपसश्चेत्यर्थः योग्यो भवति ॥१३२५ ॥ ___ सूत्रम्- परिहारकप्पट्ठियस्स भिक्खुस्स णो कप्पइ, असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा । थेरा य णं वाएज्जा-इमं ता अजो! तुमं एतेसिं देहि वा अणुप्पदेहि वा; एवं से कप्पइ दाउं वा अणुप्पदाउं वा। कप्पइ से लेवं अणुजाणावेत्तए-अणुजाणह लेवाएतं एवं से कप्पइ लेवं समासेवित्तए अणुजाणावेत्तए ॥२७॥
"परिहारकप्पट्ठियस्स भिक्खुस्स" इत्यादि। अथास्य सूत्रस्य कः सम्बन्धः? उच्यते-- एसा वूढे मेरा, होइ अवूढे अयं पुण विसेसो। सुत्तेणेव णिसिद्धे, होइ अणुन्ना उ सुत्तेण ॥ १३२६ ॥
एषा अनन्तरसूत्रप्रतिपादिता मर्यादा स्थितिर्भवति व्यूढे परिहारतपसि। अव्यूढे पुनः १. समासेवित्तए - प्रतिलिपिनास्ति ॥ २. अणुजाणावेत्तए - आगम प्र. नास्ति।
सूत्र २८
गाथा १३२४-१३२६ परिहारिकस्य भोजनदाने विधिः
६५५ (A)
For Private and Personal Use Only