________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः
७७१ (B)|
पापश्रुतोपजीवी कोण्टलादिशास्त्रोपजीवीत्यर्थः ॥ १६३१ ॥ ॥१६३२ ।। किह पुण कज्जमकजं, करेज आहारमादिसंगहितो ?। जह कम्मि वि नगरम्मी, उप्पण्णं संघकजं तु ॥ १६३३ ॥
कथं पुनराहारादिसगृहीतः सन् कार्यमकार्यम् ? उपलक्षणमेतत्, अकार्यमपि कार्य करोति?। अत्र सूरिर्निदर्शनमाह-यथा कस्मिन्नपि नगरे किमपि सङ्घकार्यमुत्पन्नं सचित्तादिनिमित्तं, वास्तव्यसङ्घस्य व्यवहारो जात इत्यर्थः। स च वास्तव्यसङ्घन छेत्तुं न शक्यते ॥१६३३॥
बहुसुयबहुपरिवारो, य आगतो तत्थ कोइ आयरितो। तेहिं य नागरगेहिं, सो उ निउत्तो उ ववहारे ॥ १६३४ ॥
अन्यदा कोऽप्याचार्यो बहु श्रुतो बहु परिवारस्तत्र नगरे समागतः। स च तैर्नागरिकैर्नगरवास्तव्येन सङ्घनेत्यर्थः नियुक्तो व्यवहारे बहुश्रुतस्त्वम्,अत एनं व्यवहारं छिन्द्धि। १. स्थ एगु आ खं. ॥
गाथा |१६२७-१६३४ । आचार्या| दिपादऽयोग्याः
७७१ (B)
For Private and Personal Use Only