________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ७९० (A)
पवयणकजे खमगो, नेमित्ती चेव विजसिद्धे य। रायणिए वंदणयं, जहि दायव्वं तहि भणेजा ॥ १७०५ ॥
परिवारगौरववानिदं भण्यते- यत्र सङ्घस्य प्रेषणादिके कार्ये समुत्पन्ने परिवारेण प्रयोजनं भविष्यति, तत्र यूयं भणिष्यध्वे, तत्र प्रमाणीकरिष्यध्वे यूयम्, नात्र प्रस्तुते व्यवहारे इति भावः । तथा ऋद्धिमत्सु वक्तव्यम्, धर्मकथी धर्मकथाप्रयोजने, वादी वादकार्ये। इयमत्र | भावना- ऋद्धिगौरवोपेतो महर्द्धिक इदमुच्यते- यदि लोकेन कृत्यं भविष्यति तदा त्वां | प्रमाणीकृत्य त्वत्पार्थात् लोकोऽनुवर्तयिष्यते। धर्मकथी भण्यते- यदि राजादीनां धर्मः कथयितव्यो भविष्यति तदा युष्मान्वयमभ्यर्थयिष्यामः, यथा- कथय कथानकं सम्प्रति राजादीनामिति । वादी भण्यते- यदा परवादी कश्चनाप्युत्थास्यति तदा तवोपरोध: करिष्यते
|४|१७०५-१७१० यथा- निगृह्णीथ कथमप्येनं वादिनमिति ॥ १७०४ ॥
व्यवहारतथा क्षपको नैमित्तिको विद्यासिद्धो वा प्रवचनकार्ये उपालम्भनीयः। यथा- क्षपक!
करणविधिः यदा सङ्घस्य कृते देवताया प्रयोजनं भविष्यति तदा त्वां कायोत्सर्ग कारयित्वा सा | ७९० (A) आकम्पयिष्यते। नैमित्तिको भण्यते- यदि सङ्घस्य निमित्तेन प्रयोजनं भविष्यति तदा
गाथा
For Private and Personal Use Only