________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय उद्देशकः
७२१ (A)
܀܀܀܀܀܀
***
www.kobatirth.org
अत्र साधूनामिति पदं पश्चाद् गाथायाः सम्बध्यते । शेषं प्रागेव व्याख्यातार्थमिति ॥१४९२ ॥
I
दुक्खत्ते अणुकंपा, अणुसासण भज्जमाण रुट्ठे वा । जो वा जहुत्तकारी, अणुसासणकिच्चमेयं तु ॥ १४९३ ॥
इयमपि व्याख्यातार्था । १४९३ ॥
पूयणमहागुरूणं, अब्भंतर दोण्हमुल्लवंताणं ।
इयं कुणी बहिया, बेई गुरूणं च तं इट्ठो ॥ १४९४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पूजनं यथाक्रमं गुरूणाम् । अभ्यन्तरकरणं यदभ्यन्तरे द्वयोरुल्लपतोस्तृतीयमुपशुश्रूषं बहिः करोति । यदि वा तद्गच्छादिप्रयोजनं इष्टः सन्नभ्यन्तरं गत्वा गुरूणां ब्रूते कथयति
॥१४९४ ॥
संभुंजण संभोगेण, जुज्जए जस्स कारगं भत्तं ।
तं पणा से देई एमेव उवहिं पि ॥ ९४९५ ॥
For Private and Personal Use Only
***
गाथा
१४९१-१४९६
सङ्ग्रह
कुशल:
७२१ (A)