________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६०० (B)
लिङ्गमर्चितं तेन धनमेषित्वा उत्पाद्य ददति तस्मै वरवृषभाः ॥११८० ॥
गतमापनद्वारमिर्दानीम् अनासद्वारमाहएमेव अणत्तस्स वि, तवतुलणा नवरि एत्थ णाणत्तं। जं जस्स होइ भंडं, सो देति ममंतिगो धम्मो ॥ ११८१ ॥
एवमेव अनेनैव दासत्वापन्नगतेन प्रकारेण अनाप्तस्यापि प्रागुक्तशब्दार्थस्याऽपि मोक्षणे यतना द्रष्टव्या। नवरमत्र धनदानचिन्तायां नानात्वं, किं तद् ? इत्याह-तपस्तुलना कर्तव्या। सा चैवं- सो भण्यते, साधवस्तपोधना अहिरण्यसुवर्णाः, लोकेऽपि यद् यस्य भाण्डं भवति स तत्तस्मै उत्तमर्णाय ददाति, अस्माकं च पार्श्वे धर्मस्तस्मात्त्वमपि धर्म गृहाण ॥११८१॥ एवमुक्ते स प्राह
गाथा ११७९-११८५
अर्थजात सामाचारी
६०० (B)
१. नीमृणाद्विार वा. मो. पु. मु. ॥२. सो देति तगं तिभी धम्मो - पु. प्रे. ॥ बृ. क. भा. ६३०७ गाथायां उत्तरार्द्ध 'बोहिय तेणेहि हिते ठवणादि गवसणे जाव ।' ठवणादि गवसणे जाव ।' इति ३. “ण ऋणातस्ययपि - वा.मो.पु ।।
For Private and Personal Use Only