________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X.
व्यवहार
x.
सूत्रम्
द्वितीय उद्देशकः
६०० (A)
पासंडे व सहाए, गेण्हइ तुब्भं पि एरिसं होजा। होहामो य सहाया, तुब्भ वि जो वा गणो बलिओ ॥ ११७९॥
[बृ.क.भा.६३०५] पाषण्डान्वा सहायान् गृह्णाति। अथ ते सहाया न भवन्ति तत इदं तान् प्रति वक्तव्यम्- युष्माकमपीदृशं प्रयोजनं भवेद् भविष्यति तदा युष्माकमपि वयं सहाया भविष्यामः । एवं तान् सहायान् कृत्वा तद्बलतः स प्रेरणीयः यदि वा यो गणो बलीयान् तं सहायं परिगृह्णीयात् ॥ ११७९ ॥
एएसिं असतीए, संता व जया न होति उ सहाया। ठवणा दूराभोगण, लिंगेण व एसिउं देंति ॥ ११८०॥ [बृ.क.भा.६३०६] |
एतेषां पाषण्डानां गणानां वा असति अभावे ये सन्तः शिष्टास्ते सहायाः कर्तव्याः। यदा तु सन्तो वा सहाया न भवन्ति, तदा ठवणत्ति निष्क्रामता या द्रव्यस्य स्थापना कृता तद्दानतः स मोचयितव्यः, यदि वा दूराभोगणेन प्रागुक्तप्रकारेणैव अथवा यद् यत्र
गाथा ११७९-११८५
अर्थजात सामाचारी
६०० (A)
For Private and Personal Use Only